top of page

MANTRA

 
SHANTI MANTRA

OM
Saha navavatu
Saha nau bhunaktu
Saha viryam karavavahai
Tejasvi navadhitamastu
Ma vidvishavahai
OM shanti shanti shantih

我らをともに護り給え
我らをともに養い給え
我らともに力を合わせて
人の善のため働かしめ給え
我らの学びを光ある意味深きものとなし給え
我らを憎しみあうことなからしめ給え
​平和あれ、平和あれ、平和あれ
 
ASHTANGA YOGA MANTRA
OM
Vande gurunam charanaravinde
Sandarshita svatmasukhavabodhe
Nishreyase jangalikayamane
Samsara halahala mohashantyai
Abahu purushakaram
Shankachakrasi  dharinam
Sahasra shirasam shvetam
Pranamami patanjalim
OM
 
私たちの真我を隠す覆いを取り除き
至福に満ちた悟りへと導く師
その蓮華の足下に私は深く頭を垂れます
永遠の輪廻をもたらす私たちの無知という毒を
密林の呪術師のごとく消し去り癒してくれる師
千の白く輝く頭を持ち
聖音を奏でるほら貝と
永遠を意味する火の輪と
分別を表す剣を
その手にたずさえた胴体は人間の姿
竜王アナンダの化身パタンジャリよ
​あなたに感謝と尊敬の念を捧げます
 
CLOSING MANTRA
OM
Svasthi prajabhyah  paripala yantam
Nyayena margena mahim mahishah
Go brahmanebhyah shubamastu nityam
Lokaa samasthaa sukhino bhavantu
OM shanti shanti shantih
 
​こどもたち、子孫の繁栄を、導き手は護り給え
法と正義の道によって、リーダーたちはこの世を治め給え
牛や僧侶らの聖なるものに、永遠に徳あれ
​世界の全てに幸あれ
bottom of page